Declension table of mahatī

Deva

FeminineSingularDualPlural
Nominativemahatī mahatyau mahatyaḥ
Vocativemahati mahatyau mahatyaḥ
Accusativemahatīm mahatyau mahatīḥ
Instrumentalmahatyā mahatībhyām mahatībhiḥ
Dativemahatyai mahatībhyām mahatībhyaḥ
Ablativemahatyāḥ mahatībhyām mahatībhyaḥ
Genitivemahatyāḥ mahatyoḥ mahatīnām
Locativemahatyām mahatyoḥ mahatīṣu

Compound mahati - mahatī -

Adverb -mahati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria