Declension table of mahat

Deva

MasculineSingularDualPlural
Nominativemahān mahāntau mahāntaḥ
Vocativemahān mahāntau mahāntaḥ
Accusativemahāntam mahāntau mahataḥ
Instrumentalmahatā mahadbhyām mahadbhiḥ
Dativemahate mahadbhyām mahadbhyaḥ
Ablativemahataḥ mahadbhyām mahadbhyaḥ
Genitivemahataḥ mahatoḥ mahatām
Locativemahati mahatoḥ mahatsu

Compound mahat - mahā -

Adverb -mahāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria