सुबन्तावली ?महदभिख्य

Roma

पुमान्एकद्विबहु
प्रथमामहदभिख्यः महदभिख्यौ महदभिख्याः
सम्बोधनम्महदभिख्य महदभिख्यौ महदभिख्याः
द्वितीयामहदभिख्यम् महदभिख्यौ महदभिख्यान्
तृतीयामहदभिख्येन महदभिख्याभ्याम् महदभिख्यैः महदभिख्येभिः
चतुर्थीमहदभिख्याय महदभिख्याभ्याम् महदभिख्येभ्यः
पञ्चमीमहदभिख्यात् महदभिख्याभ्याम् महदभिख्येभ्यः
षष्ठीमहदभिख्यस्य महदभिख्ययोः महदभिख्यानाम्
सप्तमीमहदभिख्ये महदभिख्ययोः महदभिख्येषु

समास महदभिख्य

अव्यय ॰महदभिख्यम् ॰महदभिख्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria