Declension table of mahāśveta

Deva

NeuterSingularDualPlural
Nominativemahāśvetam mahāśvete mahāśvetāni
Vocativemahāśveta mahāśvete mahāśvetāni
Accusativemahāśvetam mahāśvete mahāśvetāni
Instrumentalmahāśvetena mahāśvetābhyām mahāśvetaiḥ
Dativemahāśvetāya mahāśvetābhyām mahāśvetebhyaḥ
Ablativemahāśvetāt mahāśvetābhyām mahāśvetebhyaḥ
Genitivemahāśvetasya mahāśvetayoḥ mahāśvetānām
Locativemahāśvete mahāśvetayoḥ mahāśveteṣu

Compound mahāśveta -

Adverb -mahāśvetam -mahāśvetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria