Declension table of mahāśūnyatā

Deva

FeminineSingularDualPlural
Nominativemahāśūnyatā mahāśūnyate mahāśūnyatāḥ
Vocativemahāśūnyate mahāśūnyate mahāśūnyatāḥ
Accusativemahāśūnyatām mahāśūnyate mahāśūnyatāḥ
Instrumentalmahāśūnyatayā mahāśūnyatābhyām mahāśūnyatābhiḥ
Dativemahāśūnyatāyai mahāśūnyatābhyām mahāśūnyatābhyaḥ
Ablativemahāśūnyatāyāḥ mahāśūnyatābhyām mahāśūnyatābhyaḥ
Genitivemahāśūnyatāyāḥ mahāśūnyatayoḥ mahāśūnyatānām
Locativemahāśūnyatāyām mahāśūnyatayoḥ mahāśūnyatāsu

Adverb -mahāśūnyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria