Declension table of mahāśūdra

Deva

MasculineSingularDualPlural
Nominativemahāśūdraḥ mahāśūdrau mahāśūdrāḥ
Vocativemahāśūdra mahāśūdrau mahāśūdrāḥ
Accusativemahāśūdram mahāśūdrau mahāśūdrān
Instrumentalmahāśūdreṇa mahāśūdrābhyām mahāśūdraiḥ mahāśūdrebhiḥ
Dativemahāśūdrāya mahāśūdrābhyām mahāśūdrebhyaḥ
Ablativemahāśūdrāt mahāśūdrābhyām mahāśūdrebhyaḥ
Genitivemahāśūdrasya mahāśūdrayoḥ mahāśūdrāṇām
Locativemahāśūdre mahāśūdrayoḥ mahāśūdreṣu

Compound mahāśūdra -

Adverb -mahāśūdram -mahāśūdrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria