सुबन्तावली ?महाश्रोत्रिय

Roma

पुमान्एकद्विबहु
प्रथमामहाश्रोत्रियः महाश्रोत्रियौ महाश्रोत्रियाः
सम्बोधनम्महाश्रोत्रिय महाश्रोत्रियौ महाश्रोत्रियाः
द्वितीयामहाश्रोत्रियम् महाश्रोत्रियौ महाश्रोत्रियान्
तृतीयामहाश्रोत्रियेण महाश्रोत्रियाभ्याम् महाश्रोत्रियैः महाश्रोत्रियेभिः
चतुर्थीमहाश्रोत्रियाय महाश्रोत्रियाभ्याम् महाश्रोत्रियेभ्यः
पञ्चमीमहाश्रोत्रियात् महाश्रोत्रियाभ्याम् महाश्रोत्रियेभ्यः
षष्ठीमहाश्रोत्रियस्य महाश्रोत्रिययोः महाश्रोत्रियाणाम्
सप्तमीमहाश्रोत्रिये महाश्रोत्रिययोः महाश्रोत्रियेषु

समास महाश्रोत्रिय

अव्यय ॰महाश्रोत्रियम् ॰महाश्रोत्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria