सुबन्तावली ?महाशिवरात्रि

Roma

स्त्रीएकद्विबहु
प्रथमामहाशिवरात्रिः महाशिवरात्री महाशिवरात्रयः
सम्बोधनम्महाशिवरात्रे महाशिवरात्री महाशिवरात्रयः
द्वितीयामहाशिवरात्रिम् महाशिवरात्री महाशिवरात्रीः
तृतीयामहाशिवरात्र्या महाशिवरात्रिभ्याम् महाशिवरात्रिभिः
चतुर्थीमहाशिवरात्र्यै महाशिवरात्रये महाशिवरात्रिभ्याम् महाशिवरात्रिभ्यः
पञ्चमीमहाशिवरात्र्याः महाशिवरात्रेः महाशिवरात्रिभ्याम् महाशिवरात्रिभ्यः
षष्ठीमहाशिवरात्र्याः महाशिवरात्रेः महाशिवरात्र्योः महाशिवरात्रीणाम्
सप्तमीमहाशिवरात्र्याम् महाशिवरात्रौ महाशिवरात्र्योः महाशिवरात्रिषु

समास महाशिवरात्रि

अव्यय ॰महाशिवरात्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria