Declension table of ?mahāyaśaska

Deva

MasculineSingularDualPlural
Nominativemahāyaśaskaḥ mahāyaśaskau mahāyaśaskāḥ
Vocativemahāyaśaska mahāyaśaskau mahāyaśaskāḥ
Accusativemahāyaśaskam mahāyaśaskau mahāyaśaskān
Instrumentalmahāyaśaskena mahāyaśaskābhyām mahāyaśaskaiḥ mahāyaśaskebhiḥ
Dativemahāyaśaskāya mahāyaśaskābhyām mahāyaśaskebhyaḥ
Ablativemahāyaśaskāt mahāyaśaskābhyām mahāyaśaskebhyaḥ
Genitivemahāyaśaskasya mahāyaśaskayoḥ mahāyaśaskānām
Locativemahāyaśaske mahāyaśaskayoḥ mahāyaśaskeṣu

Compound mahāyaśaska -

Adverb -mahāyaśaskam -mahāyaśaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria