Declension table of mahāyānasūtrālaṅkāra

Deva

NeuterSingularDualPlural
Nominativemahāyānasūtrālaṅkāram mahāyānasūtrālaṅkāre mahāyānasūtrālaṅkārāṇi
Vocativemahāyānasūtrālaṅkāra mahāyānasūtrālaṅkāre mahāyānasūtrālaṅkārāṇi
Accusativemahāyānasūtrālaṅkāram mahāyānasūtrālaṅkāre mahāyānasūtrālaṅkārāṇi
Instrumentalmahāyānasūtrālaṅkāreṇa mahāyānasūtrālaṅkārābhyām mahāyānasūtrālaṅkāraiḥ
Dativemahāyānasūtrālaṅkārāya mahāyānasūtrālaṅkārābhyām mahāyānasūtrālaṅkārebhyaḥ
Ablativemahāyānasūtrālaṅkārāt mahāyānasūtrālaṅkārābhyām mahāyānasūtrālaṅkārebhyaḥ
Genitivemahāyānasūtrālaṅkārasya mahāyānasūtrālaṅkārayoḥ mahāyānasūtrālaṅkārāṇām
Locativemahāyānasūtrālaṅkāre mahāyānasūtrālaṅkārayoḥ mahāyānasūtrālaṅkāreṣu

Compound mahāyānasūtrālaṅkāra -

Adverb -mahāyānasūtrālaṅkāram -mahāyānasūtrālaṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria