Declension table of mahāyānasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemahāyānasaṅgrahaḥ mahāyānasaṅgrahau mahāyānasaṅgrahāḥ
Vocativemahāyānasaṅgraha mahāyānasaṅgrahau mahāyānasaṅgrahāḥ
Accusativemahāyānasaṅgraham mahāyānasaṅgrahau mahāyānasaṅgrahān
Instrumentalmahāyānasaṅgraheṇa mahāyānasaṅgrahābhyām mahāyānasaṅgrahaiḥ mahāyānasaṅgrahebhiḥ
Dativemahāyānasaṅgrahāya mahāyānasaṅgrahābhyām mahāyānasaṅgrahebhyaḥ
Ablativemahāyānasaṅgrahāt mahāyānasaṅgrahābhyām mahāyānasaṅgrahebhyaḥ
Genitivemahāyānasaṅgrahasya mahāyānasaṅgrahayoḥ mahāyānasaṅgrahāṇām
Locativemahāyānasaṅgrahe mahāyānasaṅgrahayoḥ mahāyānasaṅgraheṣu

Compound mahāyānasaṅgraha -

Adverb -mahāyānasaṅgraham -mahāyānasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria