Declension table of mahāvyutpatti

Deva

FeminineSingularDualPlural
Nominativemahāvyutpattiḥ mahāvyutpattī mahāvyutpattayaḥ
Vocativemahāvyutpatte mahāvyutpattī mahāvyutpattayaḥ
Accusativemahāvyutpattim mahāvyutpattī mahāvyutpattīḥ
Instrumentalmahāvyutpattyā mahāvyutpattibhyām mahāvyutpattibhiḥ
Dativemahāvyutpattyai mahāvyutpattaye mahāvyutpattibhyām mahāvyutpattibhyaḥ
Ablativemahāvyutpattyāḥ mahāvyutpatteḥ mahāvyutpattibhyām mahāvyutpattibhyaḥ
Genitivemahāvyutpattyāḥ mahāvyutpatteḥ mahāvyutpattyoḥ mahāvyutpattīnām
Locativemahāvyutpattyām mahāvyutpattau mahāvyutpattyoḥ mahāvyutpattiṣu

Compound mahāvyutpatti -

Adverb -mahāvyutpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria