Declension table of ?mahāvratapaddhati

Deva

FeminineSingularDualPlural
Nominativemahāvratapaddhatiḥ mahāvratapaddhatī mahāvratapaddhatayaḥ
Vocativemahāvratapaddhate mahāvratapaddhatī mahāvratapaddhatayaḥ
Accusativemahāvratapaddhatim mahāvratapaddhatī mahāvratapaddhatīḥ
Instrumentalmahāvratapaddhatyā mahāvratapaddhatibhyām mahāvratapaddhatibhiḥ
Dativemahāvratapaddhatyai mahāvratapaddhataye mahāvratapaddhatibhyām mahāvratapaddhatibhyaḥ
Ablativemahāvratapaddhatyāḥ mahāvratapaddhateḥ mahāvratapaddhatibhyām mahāvratapaddhatibhyaḥ
Genitivemahāvratapaddhatyāḥ mahāvratapaddhateḥ mahāvratapaddhatyoḥ mahāvratapaddhatīnām
Locativemahāvratapaddhatyām mahāvratapaddhatau mahāvratapaddhatyoḥ mahāvratapaddhatiṣu

Compound mahāvratapaddhati -

Adverb -mahāvratapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria