सुबन्तावली ?महाविहारवासिन्

Roma

पुमान्एकद्विबहु
प्रथमामहाविहारवासी महाविहारवासिनौ महाविहारवासिनः
सम्बोधनम्महाविहारवासिन् महाविहारवासिनौ महाविहारवासिनः
द्वितीयामहाविहारवासिनम् महाविहारवासिनौ महाविहारवासिनः
तृतीयामहाविहारवासिना महाविहारवासिभ्याम् महाविहारवासिभिः
चतुर्थीमहाविहारवासिने महाविहारवासिभ्याम् महाविहारवासिभ्यः
पञ्चमीमहाविहारवासिनः महाविहारवासिभ्याम् महाविहारवासिभ्यः
षष्ठीमहाविहारवासिनः महाविहारवासिनोः महाविहारवासिनाम्
सप्तमीमहाविहारवासिनि महाविहारवासिनोः महाविहारवासिषु

समास महाविहारवासि

अव्यय ॰महाविहारवासि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria