Declension table of mahāvidyārājñī

Deva

FeminineSingularDualPlural
Nominativemahāvidyārājñī mahāvidyārājñyau mahāvidyārājñyaḥ
Vocativemahāvidyārājñi mahāvidyārājñyau mahāvidyārājñyaḥ
Accusativemahāvidyārājñīm mahāvidyārājñyau mahāvidyārājñīḥ
Instrumentalmahāvidyārājñyā mahāvidyārājñībhyām mahāvidyārājñībhiḥ
Dativemahāvidyārājñyai mahāvidyārājñībhyām mahāvidyārājñībhyaḥ
Ablativemahāvidyārājñyāḥ mahāvidyārājñībhyām mahāvidyārājñībhyaḥ
Genitivemahāvidyārājñyāḥ mahāvidyārājñyoḥ mahāvidyārājñīnām
Locativemahāvidyārājñyām mahāvidyārājñyoḥ mahāvidyārājñīṣu

Compound mahāvidyārājñi - mahāvidyārājñī -

Adverb -mahāvidyārājñi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria