Declension table of mahāvidyālaya

Deva

MasculineSingularDualPlural
Nominativemahāvidyālayaḥ mahāvidyālayau mahāvidyālayāḥ
Vocativemahāvidyālaya mahāvidyālayau mahāvidyālayāḥ
Accusativemahāvidyālayam mahāvidyālayau mahāvidyālayān
Instrumentalmahāvidyālayena mahāvidyālayābhyām mahāvidyālayaiḥ
Dativemahāvidyālayāya mahāvidyālayābhyām mahāvidyālayebhyaḥ
Ablativemahāvidyālayāt mahāvidyālayābhyām mahāvidyālayebhyaḥ
Genitivemahāvidyālayasya mahāvidyālayayoḥ mahāvidyālayānām
Locativemahāvidyālaye mahāvidyālayayoḥ mahāvidyālayeṣu

Compound mahāvidyālaya -

Adverb -mahāvidyālayam -mahāvidyālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria