Declension table of ?mahāvibhūtiDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | mahāvibhūti | mahāvibhūtinī | mahāvibhūtīni |
Vocative | mahāvibhūti | mahāvibhūtinī | mahāvibhūtīni |
Accusative | mahāvibhūti | mahāvibhūtinī | mahāvibhūtīni |
Instrumental | mahāvibhūtinā | mahāvibhūtibhyām | mahāvibhūtibhiḥ |
Dative | mahāvibhūtine | mahāvibhūtibhyām | mahāvibhūtibhyaḥ |
Ablative | mahāvibhūtinaḥ | mahāvibhūtibhyām | mahāvibhūtibhyaḥ |
Genitive | mahāvibhūtinaḥ | mahāvibhūtinoḥ | mahāvibhūtīnām |
Locative | mahāvibhūtini | mahāvibhūtinoḥ | mahāvibhūtiṣu |