Declension table of mahāvibhāṣā

Deva

FeminineSingularDualPlural
Nominativemahāvibhāṣā mahāvibhāṣe mahāvibhāṣāḥ
Vocativemahāvibhāṣe mahāvibhāṣe mahāvibhāṣāḥ
Accusativemahāvibhāṣām mahāvibhāṣe mahāvibhāṣāḥ
Instrumentalmahāvibhāṣayā mahāvibhāṣābhyām mahāvibhāṣābhiḥ
Dativemahāvibhāṣāyai mahāvibhāṣābhyām mahāvibhāṣābhyaḥ
Ablativemahāvibhāṣāyāḥ mahāvibhāṣābhyām mahāvibhāṣābhyaḥ
Genitivemahāvibhāṣāyāḥ mahāvibhāṣayoḥ mahāvibhāṣāṇām
Locativemahāvibhāṣāyām mahāvibhāṣayoḥ mahāvibhāṣāsu

Adverb -mahāvibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria