Declension table of mahāvedi

Deva

FeminineSingularDualPlural
Nominativemahāvediḥ mahāvedī mahāvedayaḥ
Vocativemahāvede mahāvedī mahāvedayaḥ
Accusativemahāvedim mahāvedī mahāvedīḥ
Instrumentalmahāvedyā mahāvedibhyām mahāvedibhiḥ
Dativemahāvedyai mahāvedaye mahāvedibhyām mahāvedibhyaḥ
Ablativemahāvedyāḥ mahāvedeḥ mahāvedibhyām mahāvedibhyaḥ
Genitivemahāvedyāḥ mahāvedeḥ mahāvedyoḥ mahāvedīnām
Locativemahāvedyām mahāvedau mahāvedyoḥ mahāvediṣu

Compound mahāvedi -

Adverb -mahāvedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria