Declension table of mahāvastu

Deva

NeuterSingularDualPlural
Nominativemahāvastu mahāvastunī mahāvastūni
Vocativemahāvastu mahāvastunī mahāvastūni
Accusativemahāvastu mahāvastunī mahāvastūni
Instrumentalmahāvastunā mahāvastubhyām mahāvastubhiḥ
Dativemahāvastune mahāvastubhyām mahāvastubhyaḥ
Ablativemahāvastunaḥ mahāvastubhyām mahāvastubhyaḥ
Genitivemahāvastunaḥ mahāvastunoḥ mahāvastūnām
Locativemahāvastuni mahāvastunoḥ mahāvastuṣu

Compound mahāvastu -

Adverb -mahāvastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria