सुबन्तावली ?महावैश्वदेव

Roma

पुमान्एकद्विबहु
प्रथमामहावैश्वदेवः महावैश्वदेवौ महावैश्वदेवाः
सम्बोधनम्महावैश्वदेव महावैश्वदेवौ महावैश्वदेवाः
द्वितीयामहावैश्वदेवम् महावैश्वदेवौ महावैश्वदेवान्
तृतीयामहावैश्वदेवेन महावैश्वदेवाभ्याम् महावैश्वदेवैः महावैश्वदेवेभिः
चतुर्थीमहावैश्वदेवाय महावैश्वदेवाभ्याम् महावैश्वदेवेभ्यः
पञ्चमीमहावैश्वदेवात् महावैश्वदेवाभ्याम् महावैश्वदेवेभ्यः
षष्ठीमहावैश्वदेवस्य महावैश्वदेवयोः महावैश्वदेवानाम्
सप्तमीमहावैश्वदेवे महावैश्वदेवयोः महावैश्वदेवेषु

समास महावैश्वदेव

अव्यय ॰महावैश्वदेवम् ॰महावैश्वदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria