Declension table of mahāvāyu

Deva

MasculineSingularDualPlural
Nominativemahāvāyuḥ mahāvāyū mahāvāyavaḥ
Vocativemahāvāyo mahāvāyū mahāvāyavaḥ
Accusativemahāvāyum mahāvāyū mahāvāyūn
Instrumentalmahāvāyunā mahāvāyubhyām mahāvāyubhiḥ
Dativemahāvāyave mahāvāyubhyām mahāvāyubhyaḥ
Ablativemahāvāyoḥ mahāvāyubhyām mahāvāyubhyaḥ
Genitivemahāvāyoḥ mahāvāyvoḥ mahāvāyūnām
Locativemahāvāyau mahāvāyvoḥ mahāvāyuṣu

Compound mahāvāyu -

Adverb -mahāvāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria