Declension table of ?mahāvākyavivekārthasākṣivivaraṇa

Deva

NeuterSingularDualPlural
Nominativemahāvākyavivekārthasākṣivivaraṇam mahāvākyavivekārthasākṣivivaraṇe mahāvākyavivekārthasākṣivivaraṇāni
Vocativemahāvākyavivekārthasākṣivivaraṇa mahāvākyavivekārthasākṣivivaraṇe mahāvākyavivekārthasākṣivivaraṇāni
Accusativemahāvākyavivekārthasākṣivivaraṇam mahāvākyavivekārthasākṣivivaraṇe mahāvākyavivekārthasākṣivivaraṇāni
Instrumentalmahāvākyavivekārthasākṣivivaraṇena mahāvākyavivekārthasākṣivivaraṇābhyām mahāvākyavivekārthasākṣivivaraṇaiḥ
Dativemahāvākyavivekārthasākṣivivaraṇāya mahāvākyavivekārthasākṣivivaraṇābhyām mahāvākyavivekārthasākṣivivaraṇebhyaḥ
Ablativemahāvākyavivekārthasākṣivivaraṇāt mahāvākyavivekārthasākṣivivaraṇābhyām mahāvākyavivekārthasākṣivivaraṇebhyaḥ
Genitivemahāvākyavivekārthasākṣivivaraṇasya mahāvākyavivekārthasākṣivivaraṇayoḥ mahāvākyavivekārthasākṣivivaraṇānām
Locativemahāvākyavivekārthasākṣivivaraṇe mahāvākyavivekārthasākṣivivaraṇayoḥ mahāvākyavivekārthasākṣivivaraṇeṣu

Compound mahāvākyavivekārthasākṣivivaraṇa -

Adverb -mahāvākyavivekārthasākṣivivaraṇam -mahāvākyavivekārthasākṣivivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria