सुबन्तावली ?महावाक्यन्यास

Roma

पुमान्एकद्विबहु
प्रथमामहावाक्यन्यासः महावाक्यन्यासौ महावाक्यन्यासाः
सम्बोधनम्महावाक्यन्यास महावाक्यन्यासौ महावाक्यन्यासाः
द्वितीयामहावाक्यन्यासम् महावाक्यन्यासौ महावाक्यन्यासान्
तृतीयामहावाक्यन्यासेन महावाक्यन्यासाभ्याम् महावाक्यन्यासैः महावाक्यन्यासेभिः
चतुर्थीमहावाक्यन्यासाय महावाक्यन्यासाभ्याम् महावाक्यन्यासेभ्यः
पञ्चमीमहावाक्यन्यासात् महावाक्यन्यासाभ्याम् महावाक्यन्यासेभ्यः
षष्ठीमहावाक्यन्यासस्य महावाक्यन्यासयोः महावाक्यन्यासानाम्
सप्तमीमहावाक्यन्यासे महावाक्यन्यासयोः महावाक्यन्यासेषु

समास महावाक्यन्यास

अव्यय ॰महावाक्यन्यासम् ॰महावाक्यन्यासात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria