Declension table of mahāvākya

Deva

NeuterSingularDualPlural
Nominativemahāvākyam mahāvākye mahāvākyāni
Vocativemahāvākya mahāvākye mahāvākyāni
Accusativemahāvākyam mahāvākye mahāvākyāni
Instrumentalmahāvākyena mahāvākyābhyām mahāvākyaiḥ
Dativemahāvākyāya mahāvākyābhyām mahāvākyebhyaḥ
Ablativemahāvākyāt mahāvākyābhyām mahāvākyebhyaḥ
Genitivemahāvākyasya mahāvākyayoḥ mahāvākyānām
Locativemahāvākye mahāvākyayoḥ mahāvākyeṣu

Compound mahāvākya -

Adverb -mahāvākyam -mahāvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria