Declension table of ?mahāvādinī

Deva

FeminineSingularDualPlural
Nominativemahāvādinī mahāvādinyau mahāvādinyaḥ
Vocativemahāvādini mahāvādinyau mahāvādinyaḥ
Accusativemahāvādinīm mahāvādinyau mahāvādinīḥ
Instrumentalmahāvādinyā mahāvādinībhyām mahāvādinībhiḥ
Dativemahāvādinyai mahāvādinībhyām mahāvādinībhyaḥ
Ablativemahāvādinyāḥ mahāvādinībhyām mahāvādinībhyaḥ
Genitivemahāvādinyāḥ mahāvādinyoḥ mahāvādinīnām
Locativemahāvādinyām mahāvādinyoḥ mahāvādinīṣu

Compound mahāvādini - mahāvādinī -

Adverb -mahāvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria