Declension table of mahāvādin

Deva

NeuterSingularDualPlural
Nominativemahāvādi mahāvādinī mahāvādīni
Vocativemahāvādin mahāvādi mahāvādinī mahāvādīni
Accusativemahāvādi mahāvādinī mahāvādīni
Instrumentalmahāvādinā mahāvādibhyām mahāvādibhiḥ
Dativemahāvādine mahāvādibhyām mahāvādibhyaḥ
Ablativemahāvādinaḥ mahāvādibhyām mahāvādibhyaḥ
Genitivemahāvādinaḥ mahāvādinoḥ mahāvādinām
Locativemahāvādini mahāvādinoḥ mahāvādiṣu

Compound mahāvādi -

Adverb -mahāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria