Declension table of mahāvādin

Deva

MasculineSingularDualPlural
Nominativemahāvādī mahāvādinau mahāvādinaḥ
Vocativemahāvādin mahāvādinau mahāvādinaḥ
Accusativemahāvādinam mahāvādinau mahāvādinaḥ
Instrumentalmahāvādinā mahāvādibhyām mahāvādibhiḥ
Dativemahāvādine mahāvādibhyām mahāvādibhyaḥ
Ablativemahāvādinaḥ mahāvādibhyām mahāvādibhyaḥ
Genitivemahāvādinaḥ mahāvādinoḥ mahāvādinām
Locativemahāvādini mahāvādinoḥ mahāvādiṣu

Compound mahāvādi -

Adverb -mahāvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria