सुबन्तावली ?महात्रिपुरसुन्दरीतापनीयोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमामहात्रिपुरसुन्दरीतापनीयोपनिषत् महात्रिपुरसुन्दरीतापनीयोपनिषदौ महात्रिपुरसुन्दरीतापनीयोपनिषदः
सम्बोधनम्महात्रिपुरसुन्दरीतापनीयोपनिषत् महात्रिपुरसुन्दरीतापनीयोपनिषदौ महात्रिपुरसुन्दरीतापनीयोपनिषदः
द्वितीयामहात्रिपुरसुन्दरीतापनीयोपनिषदम् महात्रिपुरसुन्दरीतापनीयोपनिषदौ महात्रिपुरसुन्दरीतापनीयोपनिषदः
तृतीयामहात्रिपुरसुन्दरीतापनीयोपनिषदा महात्रिपुरसुन्दरीतापनीयोपनिषद्भ्याम् महात्रिपुरसुन्दरीतापनीयोपनिषद्भिः
चतुर्थीमहात्रिपुरसुन्दरीतापनीयोपनिषदे महात्रिपुरसुन्दरीतापनीयोपनिषद्भ्याम् महात्रिपुरसुन्दरीतापनीयोपनिषद्भ्यः
पञ्चमीमहात्रिपुरसुन्दरीतापनीयोपनिषदः महात्रिपुरसुन्दरीतापनीयोपनिषद्भ्याम् महात्रिपुरसुन्दरीतापनीयोपनिषद्भ्यः
षष्ठीमहात्रिपुरसुन्दरीतापनीयोपनिषदः महात्रिपुरसुन्दरीतापनीयोपनिषदोः महात्रिपुरसुन्दरीतापनीयोपनिषदाम्
सप्तमीमहात्रिपुरसुन्दरीतापनीयोपनिषदि महात्रिपुरसुन्दरीतापनीयोपनिषदोः महात्रिपुरसुन्दरीतापनीयोपनिषत्सु

समास महात्रिपुरसुन्दरीतापनीयोपनिषत्

अव्यय ॰महात्रिपुरसुन्दरीतापनीयोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria