Declension table of ?mahātmanī

Deva

FeminineSingularDualPlural
Nominativemahātmanī mahātmanyau mahātmanyaḥ
Vocativemahātmani mahātmanyau mahātmanyaḥ
Accusativemahātmanīm mahātmanyau mahātmanīḥ
Instrumentalmahātmanyā mahātmanībhyām mahātmanībhiḥ
Dativemahātmanyai mahātmanībhyām mahātmanībhyaḥ
Ablativemahātmanyāḥ mahātmanībhyām mahātmanībhyaḥ
Genitivemahātmanyāḥ mahātmanyoḥ mahātmanīnām
Locativemahātmanyām mahātmanyoḥ mahātmanīṣu

Compound mahātmani - mahātmanī -

Adverb -mahātmani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria