Declension table of mahāsvāda

Deva

NeuterSingularDualPlural
Nominativemahāsvādam mahāsvāde mahāsvādāni
Vocativemahāsvāda mahāsvāde mahāsvādāni
Accusativemahāsvādam mahāsvāde mahāsvādāni
Instrumentalmahāsvādena mahāsvādābhyām mahāsvādaiḥ
Dativemahāsvādāya mahāsvādābhyām mahāsvādebhyaḥ
Ablativemahāsvādāt mahāsvādābhyām mahāsvādebhyaḥ
Genitivemahāsvādasya mahāsvādayoḥ mahāsvādānām
Locativemahāsvāde mahāsvādayoḥ mahāsvādeṣu

Compound mahāsvāda -

Adverb -mahāsvādam -mahāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria