Declension table of mahāsvāda

Deva

MasculineSingularDualPlural
Nominativemahāsvādaḥ mahāsvādau mahāsvādāḥ
Vocativemahāsvāda mahāsvādau mahāsvādāḥ
Accusativemahāsvādam mahāsvādau mahāsvādān
Instrumentalmahāsvādena mahāsvādābhyām mahāsvādaiḥ mahāsvādebhiḥ
Dativemahāsvādāya mahāsvādābhyām mahāsvādebhyaḥ
Ablativemahāsvādāt mahāsvādābhyām mahāsvādebhyaḥ
Genitivemahāsvādasya mahāsvādayoḥ mahāsvādānām
Locativemahāsvāde mahāsvādayoḥ mahāsvādeṣu

Compound mahāsvāda -

Adverb -mahāsvādam -mahāsvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria