Declension table of mahāsubhāṣitasaṅgraha

Deva

MasculineSingularDualPlural
Nominativemahāsubhāṣitasaṅgrahaḥ mahāsubhāṣitasaṅgrahau mahāsubhāṣitasaṅgrahāḥ
Vocativemahāsubhāṣitasaṅgraha mahāsubhāṣitasaṅgrahau mahāsubhāṣitasaṅgrahāḥ
Accusativemahāsubhāṣitasaṅgraham mahāsubhāṣitasaṅgrahau mahāsubhāṣitasaṅgrahān
Instrumentalmahāsubhāṣitasaṅgraheṇa mahāsubhāṣitasaṅgrahābhyām mahāsubhāṣitasaṅgrahaiḥ mahāsubhāṣitasaṅgrahebhiḥ
Dativemahāsubhāṣitasaṅgrahāya mahāsubhāṣitasaṅgrahābhyām mahāsubhāṣitasaṅgrahebhyaḥ
Ablativemahāsubhāṣitasaṅgrahāt mahāsubhāṣitasaṅgrahābhyām mahāsubhāṣitasaṅgrahebhyaḥ
Genitivemahāsubhāṣitasaṅgrahasya mahāsubhāṣitasaṅgrahayoḥ mahāsubhāṣitasaṅgrahāṇām
Locativemahāsubhāṣitasaṅgrahe mahāsubhāṣitasaṅgrahayoḥ mahāsubhāṣitasaṅgraheṣu

Compound mahāsubhāṣitasaṅgraha -

Adverb -mahāsubhāṣitasaṅgraham -mahāsubhāṣitasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria