Declension table of mahāsthāmaprāpta

Deva

MasculineSingularDualPlural
Nominativemahāsthāmaprāptaḥ mahāsthāmaprāptau mahāsthāmaprāptāḥ
Vocativemahāsthāmaprāpta mahāsthāmaprāptau mahāsthāmaprāptāḥ
Accusativemahāsthāmaprāptam mahāsthāmaprāptau mahāsthāmaprāptān
Instrumentalmahāsthāmaprāptena mahāsthāmaprāptābhyām mahāsthāmaprāptaiḥ mahāsthāmaprāptebhiḥ
Dativemahāsthāmaprāptāya mahāsthāmaprāptābhyām mahāsthāmaprāptebhyaḥ
Ablativemahāsthāmaprāptāt mahāsthāmaprāptābhyām mahāsthāmaprāptebhyaḥ
Genitivemahāsthāmaprāptasya mahāsthāmaprāptayoḥ mahāsthāmaprāptānām
Locativemahāsthāmaprāpte mahāsthāmaprāptayoḥ mahāsthāmaprāpteṣu

Compound mahāsthāmaprāpta -

Adverb -mahāsthāmaprāptam -mahāsthāmaprāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria