Declension table of mahāsiddhi

Deva

FeminineSingularDualPlural
Nominativemahāsiddhiḥ mahāsiddhī mahāsiddhayaḥ
Vocativemahāsiddhe mahāsiddhī mahāsiddhayaḥ
Accusativemahāsiddhim mahāsiddhī mahāsiddhīḥ
Instrumentalmahāsiddhyā mahāsiddhibhyām mahāsiddhibhiḥ
Dativemahāsiddhyai mahāsiddhaye mahāsiddhibhyām mahāsiddhibhyaḥ
Ablativemahāsiddhyāḥ mahāsiddheḥ mahāsiddhibhyām mahāsiddhibhyaḥ
Genitivemahāsiddhyāḥ mahāsiddheḥ mahāsiddhyoḥ mahāsiddhīnām
Locativemahāsiddhyām mahāsiddhau mahāsiddhyoḥ mahāsiddhiṣu

Compound mahāsiddhi -

Adverb -mahāsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria