सुबन्तावली ?महासेननरेश्वर

Roma

पुमान्एकद्विबहु
प्रथमामहासेननरेश्वरः महासेननरेश्वरौ महासेननरेश्वराः
सम्बोधनम्महासेननरेश्वर महासेननरेश्वरौ महासेननरेश्वराः
द्वितीयामहासेननरेश्वरम् महासेननरेश्वरौ महासेननरेश्वरान्
तृतीयामहासेननरेश्वरेण महासेननरेश्वराभ्याम् महासेननरेश्वरैः महासेननरेश्वरेभिः
चतुर्थीमहासेननरेश्वराय महासेननरेश्वराभ्याम् महासेननरेश्वरेभ्यः
पञ्चमीमहासेननरेश्वरात् महासेननरेश्वराभ्याम् महासेननरेश्वरेभ्यः
षष्ठीमहासेननरेश्वरस्य महासेननरेश्वरयोः महासेननरेश्वराणाम्
सप्तमीमहासेननरेश्वरे महासेननरेश्वरयोः महासेननरेश्वरेषु

समास महासेननरेश्वर

अव्यय ॰महासेननरेश्वरम् ॰महासेननरेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria