सुबन्तावली ?महासेनाव्यूहपराक्रम

Roma

पुमान्एकद्विबहु
प्रथमामहासेनाव्यूहपराक्रमः महासेनाव्यूहपराक्रमौ महासेनाव्यूहपराक्रमाः
सम्बोधनम्महासेनाव्यूहपराक्रम महासेनाव्यूहपराक्रमौ महासेनाव्यूहपराक्रमाः
द्वितीयामहासेनाव्यूहपराक्रमम् महासेनाव्यूहपराक्रमौ महासेनाव्यूहपराक्रमान्
तृतीयामहासेनाव्यूहपराक्रमेण महासेनाव्यूहपराक्रमाभ्याम् महासेनाव्यूहपराक्रमैः महासेनाव्यूहपराक्रमेभिः
चतुर्थीमहासेनाव्यूहपराक्रमाय महासेनाव्यूहपराक्रमाभ्याम् महासेनाव्यूहपराक्रमेभ्यः
पञ्चमीमहासेनाव्यूहपराक्रमात् महासेनाव्यूहपराक्रमाभ्याम् महासेनाव्यूहपराक्रमेभ्यः
षष्ठीमहासेनाव्यूहपराक्रमस्य महासेनाव्यूहपराक्रमयोः महासेनाव्यूहपराक्रमाणाम्
सप्तमीमहासेनाव्यूहपराक्रमे महासेनाव्यूहपराक्रमयोः महासेनाव्यूहपराक्रमेषु

समास महासेनाव्यूहपराक्रम

अव्यय ॰महासेनाव्यूहपराक्रमम् ॰महासेनाव्यूहपराक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria