Declension table of mahāsena

Deva

NeuterSingularDualPlural
Nominativemahāsenam mahāsene mahāsenāni
Vocativemahāsena mahāsene mahāsenāni
Accusativemahāsenam mahāsene mahāsenāni
Instrumentalmahāsenena mahāsenābhyām mahāsenaiḥ
Dativemahāsenāya mahāsenābhyām mahāsenebhyaḥ
Ablativemahāsenāt mahāsenābhyām mahāsenebhyaḥ
Genitivemahāsenasya mahāsenayoḥ mahāsenānām
Locativemahāsene mahāsenayoḥ mahāseneṣu

Compound mahāsena -

Adverb -mahāsenam -mahāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria