Declension table of mahāsena

Deva

MasculineSingularDualPlural
Nominativemahāsenaḥ mahāsenau mahāsenāḥ
Vocativemahāsena mahāsenau mahāsenāḥ
Accusativemahāsenam mahāsenau mahāsenān
Instrumentalmahāsenena mahāsenābhyām mahāsenaiḥ mahāsenebhiḥ
Dativemahāsenāya mahāsenābhyām mahāsenebhyaḥ
Ablativemahāsenāt mahāsenābhyām mahāsenebhyaḥ
Genitivemahāsenasya mahāsenayoḥ mahāsenānām
Locativemahāsene mahāsenayoḥ mahāseneṣu

Compound mahāsena -

Adverb -mahāsenam -mahāsenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria