Declension table of mahāsāṅghika

Deva

MasculineSingularDualPlural
Nominativemahāsāṅghikaḥ mahāsāṅghikau mahāsāṅghikāḥ
Vocativemahāsāṅghika mahāsāṅghikau mahāsāṅghikāḥ
Accusativemahāsāṅghikam mahāsāṅghikau mahāsāṅghikān
Instrumentalmahāsāṅghikena mahāsāṅghikābhyām mahāsāṅghikaiḥ mahāsāṅghikebhiḥ
Dativemahāsāṅghikāya mahāsāṅghikābhyām mahāsāṅghikebhyaḥ
Ablativemahāsāṅghikāt mahāsāṅghikābhyām mahāsāṅghikebhyaḥ
Genitivemahāsāṅghikasya mahāsāṅghikayoḥ mahāsāṅghikānām
Locativemahāsāṅghike mahāsāṅghikayoḥ mahāsāṅghikeṣu

Compound mahāsāṅghika -

Adverb -mahāsāṅghikam -mahāsāṅghikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria