Declension table of mahārthavat

Deva

MasculineSingularDualPlural
Nominativemahārthavān mahārthavantau mahārthavantaḥ
Vocativemahārthavan mahārthavantau mahārthavantaḥ
Accusativemahārthavantam mahārthavantau mahārthavataḥ
Instrumentalmahārthavatā mahārthavadbhyām mahārthavadbhiḥ
Dativemahārthavate mahārthavadbhyām mahārthavadbhyaḥ
Ablativemahārthavataḥ mahārthavadbhyām mahārthavadbhyaḥ
Genitivemahārthavataḥ mahārthavatoḥ mahārthavatām
Locativemahārthavati mahārthavatoḥ mahārthavatsu

Compound mahārthavat -

Adverb -mahārthavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria