Declension table of mahārthamañjarī

Deva

FeminineSingularDualPlural
Nominativemahārthamañjarī mahārthamañjaryau mahārthamañjaryaḥ
Vocativemahārthamañjari mahārthamañjaryau mahārthamañjaryaḥ
Accusativemahārthamañjarīm mahārthamañjaryau mahārthamañjarīḥ
Instrumentalmahārthamañjaryā mahārthamañjarībhyām mahārthamañjarībhiḥ
Dativemahārthamañjaryai mahārthamañjarībhyām mahārthamañjarībhyaḥ
Ablativemahārthamañjaryāḥ mahārthamañjarībhyām mahārthamañjarībhyaḥ
Genitivemahārthamañjaryāḥ mahārthamañjaryoḥ mahārthamañjarīṇām
Locativemahārthamañjaryām mahārthamañjaryoḥ mahārthamañjarīṣu

Compound mahārthamañjari - mahārthamañjarī -

Adverb -mahārthamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria