Declension table of mahārbuda

Deva

NeuterSingularDualPlural
Nominativemahārbudam mahārbude mahārbudāni
Vocativemahārbuda mahārbude mahārbudāni
Accusativemahārbudam mahārbude mahārbudāni
Instrumentalmahārbudena mahārbudābhyām mahārbudaiḥ
Dativemahārbudāya mahārbudābhyām mahārbudebhyaḥ
Ablativemahārbudāt mahārbudābhyām mahārbudebhyaḥ
Genitivemahārbudasya mahārbudayoḥ mahārbudānām
Locativemahārbude mahārbudayoḥ mahārbudeṣu

Compound mahārbuda -

Adverb -mahārbudam -mahārbudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria