सुबन्तावली ?महारथमञ्जरी

Roma

स्त्रीएकद्विबहु
प्रथमामहारथमञ्जरी महारथमञ्जर्यौ महारथमञ्जर्यः
सम्बोधनम्महारथमञ्जरि महारथमञ्जर्यौ महारथमञ्जर्यः
द्वितीयामहारथमञ्जरीम् महारथमञ्जर्यौ महारथमञ्जरीः
तृतीयामहारथमञ्जर्या महारथमञ्जरीभ्याम् महारथमञ्जरीभिः
चतुर्थीमहारथमञ्जर्यै महारथमञ्जरीभ्याम् महारथमञ्जरीभ्यः
पञ्चमीमहारथमञ्जर्याः महारथमञ्जरीभ्याम् महारथमञ्जरीभ्यः
षष्ठीमहारथमञ्जर्याः महारथमञ्जर्योः महारथमञ्जरीणाम्
सप्तमीमहारथमञ्जर्याम् महारथमञ्जर्योः महारथमञ्जरीषु

समास महारथमञ्जरि महारथमञ्जरी

अव्यय ॰महारथमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria