सुबन्तावली ?महारजनगन्धिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमामहारजनगन्धि महारजनगन्धिनी महारजनगन्धीनि
सम्बोधनम्महारजनगन्धिन् महारजनगन्धि महारजनगन्धिनी महारजनगन्धीनि
द्वितीयामहारजनगन्धि महारजनगन्धिनी महारजनगन्धीनि
तृतीयामहारजनगन्धिना महारजनगन्धिभ्याम् महारजनगन्धिभिः
चतुर्थीमहारजनगन्धिने महारजनगन्धिभ्याम् महारजनगन्धिभ्यः
पञ्चमीमहारजनगन्धिनः महारजनगन्धिभ्याम् महारजनगन्धिभ्यः
षष्ठीमहारजनगन्धिनः महारजनगन्धिनोः महारजनगन्धिनाम्
सप्तमीमहारजनगन्धिनि महारजनगन्धिनोः महारजनगन्धिषु

समास महारजनगन्धि

अव्यय ॰महारजनगन्धि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria