सुबन्तावली ?महाराजकुलीन

Roma

पुमान्एकद्विबहु
प्रथमामहाराजकुलीनः महाराजकुलीनौ महाराजकुलीनाः
सम्बोधनम्महाराजकुलीन महाराजकुलीनौ महाराजकुलीनाः
द्वितीयामहाराजकुलीनम् महाराजकुलीनौ महाराजकुलीनान्
तृतीयामहाराजकुलीनेन महाराजकुलीनाभ्याम् महाराजकुलीनैः महाराजकुलीनेभिः
चतुर्थीमहाराजकुलीनाय महाराजकुलीनाभ्याम् महाराजकुलीनेभ्यः
पञ्चमीमहाराजकुलीनात् महाराजकुलीनाभ्याम् महाराजकुलीनेभ्यः
षष्ठीमहाराजकुलीनस्य महाराजकुलीनयोः महाराजकुलीनानाम्
सप्तमीमहाराजकुलीने महाराजकुलीनयोः महाराजकुलीनेषु

समास महाराजकुलीन

अव्यय ॰महाराजकुलीनम् ॰महाराजकुलीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria