Declension table of ?mahārājacūta

Deva

MasculineSingularDualPlural
Nominativemahārājacūtaḥ mahārājacūtau mahārājacūtāḥ
Vocativemahārājacūta mahārājacūtau mahārājacūtāḥ
Accusativemahārājacūtam mahārājacūtau mahārājacūtān
Instrumentalmahārājacūtena mahārājacūtābhyām mahārājacūtaiḥ mahārājacūtebhiḥ
Dativemahārājacūtāya mahārājacūtābhyām mahārājacūtebhyaḥ
Ablativemahārājacūtāt mahārājacūtābhyām mahārājacūtebhyaḥ
Genitivemahārājacūtasya mahārājacūtayoḥ mahārājacūtānām
Locativemahārājacūte mahārājacūtayoḥ mahārājacūteṣu

Compound mahārājacūta -

Adverb -mahārājacūtam -mahārājacūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria