Declension table of mahārājādhirāja

Deva

MasculineSingularDualPlural
Nominativemahārājādhirājaḥ mahārājādhirājau mahārājādhirājāḥ
Vocativemahārājādhirāja mahārājādhirājau mahārājādhirājāḥ
Accusativemahārājādhirājam mahārājādhirājau mahārājādhirājān
Instrumentalmahārājādhirājena mahārājādhirājābhyām mahārājādhirājaiḥ mahārājādhirājebhiḥ
Dativemahārājādhirājāya mahārājādhirājābhyām mahārājādhirājebhyaḥ
Ablativemahārājādhirājāt mahārājādhirājābhyām mahārājādhirājebhyaḥ
Genitivemahārājādhirājasya mahārājādhirājayoḥ mahārājādhirājānām
Locativemahārājādhirāje mahārājādhirājayoḥ mahārājādhirājeṣu

Compound mahārājādhirāja -

Adverb -mahārājādhirājam -mahārājādhirājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria