Declension table of mahāpuruṣanirṇaya

Deva

MasculineSingularDualPlural
Nominativemahāpuruṣanirṇayaḥ mahāpuruṣanirṇayau mahāpuruṣanirṇayāḥ
Vocativemahāpuruṣanirṇaya mahāpuruṣanirṇayau mahāpuruṣanirṇayāḥ
Accusativemahāpuruṣanirṇayam mahāpuruṣanirṇayau mahāpuruṣanirṇayān
Instrumentalmahāpuruṣanirṇayena mahāpuruṣanirṇayābhyām mahāpuruṣanirṇayaiḥ mahāpuruṣanirṇayebhiḥ
Dativemahāpuruṣanirṇayāya mahāpuruṣanirṇayābhyām mahāpuruṣanirṇayebhyaḥ
Ablativemahāpuruṣanirṇayāt mahāpuruṣanirṇayābhyām mahāpuruṣanirṇayebhyaḥ
Genitivemahāpuruṣanirṇayasya mahāpuruṣanirṇayayoḥ mahāpuruṣanirṇayānām
Locativemahāpuruṣanirṇaye mahāpuruṣanirṇayayoḥ mahāpuruṣanirṇayeṣu

Compound mahāpuruṣanirṇaya -

Adverb -mahāpuruṣanirṇayam -mahāpuruṣanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria