Declension table of mahāpurāṇa

Deva

NeuterSingularDualPlural
Nominativemahāpurāṇam mahāpurāṇe mahāpurāṇāni
Vocativemahāpurāṇa mahāpurāṇe mahāpurāṇāni
Accusativemahāpurāṇam mahāpurāṇe mahāpurāṇāni
Instrumentalmahāpurāṇena mahāpurāṇābhyām mahāpurāṇaiḥ
Dativemahāpurāṇāya mahāpurāṇābhyām mahāpurāṇebhyaḥ
Ablativemahāpurāṇāt mahāpurāṇābhyām mahāpurāṇebhyaḥ
Genitivemahāpurāṇasya mahāpurāṇayoḥ mahāpurāṇānām
Locativemahāpurāṇe mahāpurāṇayoḥ mahāpurāṇeṣu

Compound mahāpurāṇa -

Adverb -mahāpurāṇam -mahāpurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria